Declension table of ?nigaditavatā

Deva

FeminineSingularDualPlural
Nominativenigaditavatā nigaditavate nigaditavatāḥ
Vocativenigaditavate nigaditavate nigaditavatāḥ
Accusativenigaditavatām nigaditavate nigaditavatāḥ
Instrumentalnigaditavatayā nigaditavatābhyām nigaditavatābhiḥ
Dativenigaditavatāyai nigaditavatābhyām nigaditavatābhyaḥ
Ablativenigaditavatāyāḥ nigaditavatābhyām nigaditavatābhyaḥ
Genitivenigaditavatāyāḥ nigaditavatayoḥ nigaditavatānām
Locativenigaditavatāyām nigaditavatayoḥ nigaditavatāsu

Adverb -nigaditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria