Declension table of ?nigaditavat

Deva

NeuterSingularDualPlural
Nominativenigaditavat nigaditavantī nigaditavatī nigaditavanti
Vocativenigaditavat nigaditavantī nigaditavatī nigaditavanti
Accusativenigaditavat nigaditavantī nigaditavatī nigaditavanti
Instrumentalnigaditavatā nigaditavadbhyām nigaditavadbhiḥ
Dativenigaditavate nigaditavadbhyām nigaditavadbhyaḥ
Ablativenigaditavataḥ nigaditavadbhyām nigaditavadbhyaḥ
Genitivenigaditavataḥ nigaditavatoḥ nigaditavatām
Locativenigaditavati nigaditavatoḥ nigaditavatsu

Adverb -nigaditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria