Declension table of ?nigaditavat

Deva

MasculineSingularDualPlural
Nominativenigaditavān nigaditavantau nigaditavantaḥ
Vocativenigaditavan nigaditavantau nigaditavantaḥ
Accusativenigaditavantam nigaditavantau nigaditavataḥ
Instrumentalnigaditavatā nigaditavadbhyām nigaditavadbhiḥ
Dativenigaditavate nigaditavadbhyām nigaditavadbhyaḥ
Ablativenigaditavataḥ nigaditavadbhyām nigaditavadbhyaḥ
Genitivenigaditavataḥ nigaditavatoḥ nigaditavatām
Locativenigaditavati nigaditavatoḥ nigaditavatsu

Compound nigaditavat -

Adverb -nigaditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria