Declension table of ?nigaditā

Deva

FeminineSingularDualPlural
Nominativenigaditā nigadite nigaditāḥ
Vocativenigadite nigadite nigaditāḥ
Accusativenigaditām nigadite nigaditāḥ
Instrumentalnigaditayā nigaditābhyām nigaditābhiḥ
Dativenigaditāyai nigaditābhyām nigaditābhyaḥ
Ablativenigaditāyāḥ nigaditābhyām nigaditābhyaḥ
Genitivenigaditāyāḥ nigaditayoḥ nigaditānām
Locativenigaditāyām nigaditayoḥ nigaditāsu

Adverb -nigaditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria