Declension table of nigadita

Deva

NeuterSingularDualPlural
Nominativenigaditam nigadite nigaditāni
Vocativenigadita nigadite nigaditāni
Accusativenigaditam nigadite nigaditāni
Instrumentalnigaditena nigaditābhyām nigaditaiḥ
Dativenigaditāya nigaditābhyām nigaditebhyaḥ
Ablativenigaditāt nigaditābhyām nigaditebhyaḥ
Genitivenigaditasya nigaditayoḥ nigaditānām
Locativenigadite nigaditayoḥ nigaditeṣu

Compound nigadita -

Adverb -nigaditam -nigaditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria