Declension table of ?nigadavyākhyātā

Deva

FeminineSingularDualPlural
Nominativenigadavyākhyātā nigadavyākhyāte nigadavyākhyātāḥ
Vocativenigadavyākhyāte nigadavyākhyāte nigadavyākhyātāḥ
Accusativenigadavyākhyātām nigadavyākhyāte nigadavyākhyātāḥ
Instrumentalnigadavyākhyātayā nigadavyākhyātābhyām nigadavyākhyātābhiḥ
Dativenigadavyākhyātāyai nigadavyākhyātābhyām nigadavyākhyātābhyaḥ
Ablativenigadavyākhyātāyāḥ nigadavyākhyātābhyām nigadavyākhyātābhyaḥ
Genitivenigadavyākhyātāyāḥ nigadavyākhyātayoḥ nigadavyākhyātānām
Locativenigadavyākhyātāyām nigadavyākhyātayoḥ nigadavyākhyātāsu

Adverb -nigadavyākhyātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria