Declension table of ?nigadavyākhyāta

Deva

NeuterSingularDualPlural
Nominativenigadavyākhyātam nigadavyākhyāte nigadavyākhyātāni
Vocativenigadavyākhyāta nigadavyākhyāte nigadavyākhyātāni
Accusativenigadavyākhyātam nigadavyākhyāte nigadavyākhyātāni
Instrumentalnigadavyākhyātena nigadavyākhyātābhyām nigadavyākhyātaiḥ
Dativenigadavyākhyātāya nigadavyākhyātābhyām nigadavyākhyātebhyaḥ
Ablativenigadavyākhyātāt nigadavyākhyātābhyām nigadavyākhyātebhyaḥ
Genitivenigadavyākhyātasya nigadavyākhyātayoḥ nigadavyākhyātānām
Locativenigadavyākhyāte nigadavyākhyātayoḥ nigadavyākhyāteṣu

Compound nigadavyākhyāta -

Adverb -nigadavyākhyātam -nigadavyākhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria