Declension table of ?nigadavyākhyāta

Deva

MasculineSingularDualPlural
Nominativenigadavyākhyātaḥ nigadavyākhyātau nigadavyākhyātāḥ
Vocativenigadavyākhyāta nigadavyākhyātau nigadavyākhyātāḥ
Accusativenigadavyākhyātam nigadavyākhyātau nigadavyākhyātān
Instrumentalnigadavyākhyātena nigadavyākhyātābhyām nigadavyākhyātaiḥ nigadavyākhyātebhiḥ
Dativenigadavyākhyātāya nigadavyākhyātābhyām nigadavyākhyātebhyaḥ
Ablativenigadavyākhyātāt nigadavyākhyātābhyām nigadavyākhyātebhyaḥ
Genitivenigadavyākhyātasya nigadavyākhyātayoḥ nigadavyākhyātānām
Locativenigadavyākhyāte nigadavyākhyātayoḥ nigadavyākhyāteṣu

Compound nigadavyākhyāta -

Adverb -nigadavyākhyātam -nigadavyākhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria