Declension table of nigada

Deva

NeuterSingularDualPlural
Nominativenigadam nigade nigadāni
Vocativenigada nigade nigadāni
Accusativenigadam nigade nigadāni
Instrumentalnigadena nigadābhyām nigadaiḥ
Dativenigadāya nigadābhyām nigadebhyaḥ
Ablativenigadāt nigadābhyām nigadebhyaḥ
Genitivenigadasya nigadayoḥ nigadānām
Locativenigade nigadayoḥ nigadeṣu

Compound nigada -

Adverb -nigadam -nigadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria