Declension table of ?nigālavat

Deva

MasculineSingularDualPlural
Nominativenigālavān nigālavantau nigālavantaḥ
Vocativenigālavan nigālavantau nigālavantaḥ
Accusativenigālavantam nigālavantau nigālavataḥ
Instrumentalnigālavatā nigālavadbhyām nigālavadbhiḥ
Dativenigālavate nigālavadbhyām nigālavadbhyaḥ
Ablativenigālavataḥ nigālavadbhyām nigālavadbhyaḥ
Genitivenigālavataḥ nigālavatoḥ nigālavatām
Locativenigālavati nigālavatoḥ nigālavatsu

Compound nigālavat -

Adverb -nigālavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria