Declension table of ?nigālakā

Deva

FeminineSingularDualPlural
Nominativenigālakā nigālake nigālakāḥ
Vocativenigālake nigālake nigālakāḥ
Accusativenigālakām nigālake nigālakāḥ
Instrumentalnigālakayā nigālakābhyām nigālakābhiḥ
Dativenigālakāyai nigālakābhyām nigālakābhyaḥ
Ablativenigālakāyāḥ nigālakābhyām nigālakābhyaḥ
Genitivenigālakāyāḥ nigālakayoḥ nigālakānām
Locativenigālakāyām nigālakayoḥ nigālakāsu

Adverb -nigālakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria