Declension table of ?nigaṇa

Deva

MasculineSingularDualPlural
Nominativenigaṇaḥ nigaṇau nigaṇāḥ
Vocativenigaṇa nigaṇau nigaṇāḥ
Accusativenigaṇam nigaṇau nigaṇān
Instrumentalnigaṇena nigaṇābhyām nigaṇaiḥ nigaṇebhiḥ
Dativenigaṇāya nigaṇābhyām nigaṇebhyaḥ
Ablativenigaṇāt nigaṇābhyām nigaṇebhyaḥ
Genitivenigaṇasya nigaṇayoḥ nigaṇānām
Locativenigaṇe nigaṇayoḥ nigaṇeṣu

Compound nigaṇa -

Adverb -nigaṇam -nigaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria