Declension table of ?nigaḍitā

Deva

FeminineSingularDualPlural
Nominativenigaḍitā nigaḍite nigaḍitāḥ
Vocativenigaḍite nigaḍite nigaḍitāḥ
Accusativenigaḍitām nigaḍite nigaḍitāḥ
Instrumentalnigaḍitayā nigaḍitābhyām nigaḍitābhiḥ
Dativenigaḍitāyai nigaḍitābhyām nigaḍitābhyaḥ
Ablativenigaḍitāyāḥ nigaḍitābhyām nigaḍitābhyaḥ
Genitivenigaḍitāyāḥ nigaḍitayoḥ nigaḍitānām
Locativenigaḍitāyām nigaḍitayoḥ nigaḍitāsu

Adverb -nigaḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria