Declension table of ?nigaḍana

Deva

NeuterSingularDualPlural
Nominativenigaḍanam nigaḍane nigaḍanāni
Vocativenigaḍana nigaḍane nigaḍanāni
Accusativenigaḍanam nigaḍane nigaḍanāni
Instrumentalnigaḍanena nigaḍanābhyām nigaḍanaiḥ
Dativenigaḍanāya nigaḍanābhyām nigaḍanebhyaḥ
Ablativenigaḍanāt nigaḍanābhyām nigaḍanebhyaḥ
Genitivenigaḍanasya nigaḍanayoḥ nigaḍanānām
Locativenigaḍane nigaḍanayoḥ nigaḍaneṣu

Compound nigaḍana -

Adverb -nigaḍanam -nigaḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria