Declension table of ?nigaḍā

Deva

FeminineSingularDualPlural
Nominativenigaḍā nigaḍe nigaḍāḥ
Vocativenigaḍe nigaḍe nigaḍāḥ
Accusativenigaḍām nigaḍe nigaḍāḥ
Instrumentalnigaḍayā nigaḍābhyām nigaḍābhiḥ
Dativenigaḍāyai nigaḍābhyām nigaḍābhyaḥ
Ablativenigaḍāyāḥ nigaḍābhyām nigaḍābhyaḥ
Genitivenigaḍāyāḥ nigaḍayoḥ nigaḍānām
Locativenigaḍāyām nigaḍayoḥ nigaḍāsu

Adverb -nigaḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria