Declension table of ?nigaḍa

Deva

MasculineSingularDualPlural
Nominativenigaḍaḥ nigaḍau nigaḍāḥ
Vocativenigaḍa nigaḍau nigaḍāḥ
Accusativenigaḍam nigaḍau nigaḍān
Instrumentalnigaḍena nigaḍābhyām nigaḍaiḥ nigaḍebhiḥ
Dativenigaḍāya nigaḍābhyām nigaḍebhyaḥ
Ablativenigaḍāt nigaḍābhyām nigaḍebhyaḥ
Genitivenigaḍasya nigaḍayoḥ nigaḍānām
Locativenigaḍe nigaḍayoḥ nigaḍeṣu

Compound nigaḍa -

Adverb -nigaḍam -nigaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria