Declension table of ?nidyamāna

Deva

MasculineSingularDualPlural
Nominativenidyamānaḥ nidyamānau nidyamānāḥ
Vocativenidyamāna nidyamānau nidyamānāḥ
Accusativenidyamānam nidyamānau nidyamānān
Instrumentalnidyamānena nidyamānābhyām nidyamānaiḥ nidyamānebhiḥ
Dativenidyamānāya nidyamānābhyām nidyamānebhyaḥ
Ablativenidyamānāt nidyamānābhyām nidyamānebhyaḥ
Genitivenidyamānasya nidyamānayoḥ nidyamānānām
Locativenidyamāne nidyamānayoḥ nidyamāneṣu

Compound nidyamāna -

Adverb -nidyamānam -nidyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria