Declension table of nidrita

Deva

MasculineSingularDualPlural
Nominativenidritaḥ nidritau nidritāḥ
Vocativenidrita nidritau nidritāḥ
Accusativenidritam nidritau nidritān
Instrumentalnidritena nidritābhyām nidritaiḥ nidritebhiḥ
Dativenidritāya nidritābhyām nidritebhyaḥ
Ablativenidritāt nidritābhyām nidritebhyaḥ
Genitivenidritasya nidritayoḥ nidritānām
Locativenidrite nidritayoḥ nidriteṣu

Compound nidrita -

Adverb -nidritam -nidritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria