Declension table of ?nidrāvṛkṣa

Deva

MasculineSingularDualPlural
Nominativenidrāvṛkṣaḥ nidrāvṛkṣau nidrāvṛkṣāḥ
Vocativenidrāvṛkṣa nidrāvṛkṣau nidrāvṛkṣāḥ
Accusativenidrāvṛkṣam nidrāvṛkṣau nidrāvṛkṣān
Instrumentalnidrāvṛkṣeṇa nidrāvṛkṣābhyām nidrāvṛkṣaiḥ nidrāvṛkṣebhiḥ
Dativenidrāvṛkṣāya nidrāvṛkṣābhyām nidrāvṛkṣebhyaḥ
Ablativenidrāvṛkṣāt nidrāvṛkṣābhyām nidrāvṛkṣebhyaḥ
Genitivenidrāvṛkṣasya nidrāvṛkṣayoḥ nidrāvṛkṣāṇām
Locativenidrāvṛkṣe nidrāvṛkṣayoḥ nidrāvṛkṣeṣu

Compound nidrāvṛkṣa -

Adverb -nidrāvṛkṣam -nidrāvṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria