Declension table of ?nidrātātī

Deva

FeminineSingularDualPlural
Nominativenidrātātī nidrātātyau nidrātātyaḥ
Vocativenidrātāti nidrātātyau nidrātātyaḥ
Accusativenidrātātīm nidrātātyau nidrātātīḥ
Instrumentalnidrātātyā nidrātātībhyām nidrātātībhiḥ
Dativenidrātātyai nidrātātībhyām nidrātātībhyaḥ
Ablativenidrātātyāḥ nidrātātībhyām nidrātātībhyaḥ
Genitivenidrātātyāḥ nidrātātyoḥ nidrātātīnām
Locativenidrātātyām nidrātātyoḥ nidrātātīṣu

Compound nidrātāti - nidrātātī -

Adverb -nidrātāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria