Declension table of ?nidrāntarita

Deva

MasculineSingularDualPlural
Nominativenidrāntaritaḥ nidrāntaritau nidrāntaritāḥ
Vocativenidrāntarita nidrāntaritau nidrāntaritāḥ
Accusativenidrāntaritam nidrāntaritau nidrāntaritān
Instrumentalnidrāntaritena nidrāntaritābhyām nidrāntaritaiḥ nidrāntaritebhiḥ
Dativenidrāntaritāya nidrāntaritābhyām nidrāntaritebhyaḥ
Ablativenidrāntaritāt nidrāntaritābhyām nidrāntaritebhyaḥ
Genitivenidrāntaritasya nidrāntaritayoḥ nidrāntaritānām
Locativenidrāntarite nidrāntaritayoḥ nidrāntariteṣu

Compound nidrāntarita -

Adverb -nidrāntaritam -nidrāntaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria