Declension table of ?nidrāndhā

Deva

FeminineSingularDualPlural
Nominativenidrāndhā nidrāndhe nidrāndhāḥ
Vocativenidrāndhe nidrāndhe nidrāndhāḥ
Accusativenidrāndhām nidrāndhe nidrāndhāḥ
Instrumentalnidrāndhayā nidrāndhābhyām nidrāndhābhiḥ
Dativenidrāndhāyai nidrāndhābhyām nidrāndhābhyaḥ
Ablativenidrāndhāyāḥ nidrāndhābhyām nidrāndhābhyaḥ
Genitivenidrāndhāyāḥ nidrāndhayoḥ nidrāndhānām
Locativenidrāndhāyām nidrāndhayoḥ nidrāndhāsu

Adverb -nidrāndham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria