Declension table of ?nidrāndha

Deva

NeuterSingularDualPlural
Nominativenidrāndham nidrāndhe nidrāndhāni
Vocativenidrāndha nidrāndhe nidrāndhāni
Accusativenidrāndham nidrāndhe nidrāndhāni
Instrumentalnidrāndhena nidrāndhābhyām nidrāndhaiḥ
Dativenidrāndhāya nidrāndhābhyām nidrāndhebhyaḥ
Ablativenidrāndhāt nidrāndhābhyām nidrāndhebhyaḥ
Genitivenidrāndhasya nidrāndhayoḥ nidrāndhānām
Locativenidrāndhe nidrāndhayoḥ nidrāndheṣu

Compound nidrāndha -

Adverb -nidrāndham -nidrāndhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria