Declension table of ?nidrāmudritā

Deva

FeminineSingularDualPlural
Nominativenidrāmudritā nidrāmudrite nidrāmudritāḥ
Vocativenidrāmudrite nidrāmudrite nidrāmudritāḥ
Accusativenidrāmudritām nidrāmudrite nidrāmudritāḥ
Instrumentalnidrāmudritayā nidrāmudritābhyām nidrāmudritābhiḥ
Dativenidrāmudritāyai nidrāmudritābhyām nidrāmudritābhyaḥ
Ablativenidrāmudritāyāḥ nidrāmudritābhyām nidrāmudritābhyaḥ
Genitivenidrāmudritāyāḥ nidrāmudritayoḥ nidrāmudritānām
Locativenidrāmudritāyām nidrāmudritayoḥ nidrāmudritāsu

Adverb -nidrāmudritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria