Declension table of ?nidrāmudrita

Deva

MasculineSingularDualPlural
Nominativenidrāmudritaḥ nidrāmudritau nidrāmudritāḥ
Vocativenidrāmudrita nidrāmudritau nidrāmudritāḥ
Accusativenidrāmudritam nidrāmudritau nidrāmudritān
Instrumentalnidrāmudritena nidrāmudritābhyām nidrāmudritaiḥ nidrāmudritebhiḥ
Dativenidrāmudritāya nidrāmudritābhyām nidrāmudritebhyaḥ
Ablativenidrāmudritāt nidrāmudritābhyām nidrāmudritebhyaḥ
Genitivenidrāmudritasya nidrāmudritayoḥ nidrāmudritānām
Locativenidrāmudrite nidrāmudritayoḥ nidrāmudriteṣu

Compound nidrāmudrita -

Adverb -nidrāmudritam -nidrāmudritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria