Declension table of ?nidrāmaya

Deva

NeuterSingularDualPlural
Nominativenidrāmayam nidrāmaye nidrāmayāṇi
Vocativenidrāmaya nidrāmaye nidrāmayāṇi
Accusativenidrāmayam nidrāmaye nidrāmayāṇi
Instrumentalnidrāmayeṇa nidrāmayābhyām nidrāmayaiḥ
Dativenidrāmayāya nidrāmayābhyām nidrāmayebhyaḥ
Ablativenidrāmayāt nidrāmayābhyām nidrāmayebhyaḥ
Genitivenidrāmayasya nidrāmayayoḥ nidrāmayāṇām
Locativenidrāmaye nidrāmayayoḥ nidrāmayeṣu

Compound nidrāmaya -

Adverb -nidrāmayam -nidrāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria