Declension table of ?nidrākṣaṇa

Deva

MasculineSingularDualPlural
Nominativenidrākṣaṇaḥ nidrākṣaṇau nidrākṣaṇāḥ
Vocativenidrākṣaṇa nidrākṣaṇau nidrākṣaṇāḥ
Accusativenidrākṣaṇam nidrākṣaṇau nidrākṣaṇān
Instrumentalnidrākṣaṇena nidrākṣaṇābhyām nidrākṣaṇaiḥ nidrākṣaṇebhiḥ
Dativenidrākṣaṇāya nidrākṣaṇābhyām nidrākṣaṇebhyaḥ
Ablativenidrākṣaṇāt nidrākṣaṇābhyām nidrākṣaṇebhyaḥ
Genitivenidrākṣaṇasya nidrākṣaṇayoḥ nidrākṣaṇānām
Locativenidrākṣaṇe nidrākṣaṇayoḥ nidrākṣaṇeṣu

Compound nidrākṣaṇa -

Adverb -nidrākṣaṇam -nidrākṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria