Declension table of ?nidrābhibhūta

Deva

NeuterSingularDualPlural
Nominativenidrābhibhūtam nidrābhibhūte nidrābhibhūtāni
Vocativenidrābhibhūta nidrābhibhūte nidrābhibhūtāni
Accusativenidrābhibhūtam nidrābhibhūte nidrābhibhūtāni
Instrumentalnidrābhibhūtena nidrābhibhūtābhyām nidrābhibhūtaiḥ
Dativenidrābhibhūtāya nidrābhibhūtābhyām nidrābhibhūtebhyaḥ
Ablativenidrābhibhūtāt nidrābhibhūtābhyām nidrābhibhūtebhyaḥ
Genitivenidrābhibhūtasya nidrābhibhūtayoḥ nidrābhibhūtānām
Locativenidrābhibhūte nidrābhibhūtayoḥ nidrābhibhūteṣu

Compound nidrābhibhūta -

Adverb -nidrābhibhūtam -nidrābhibhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria