Declension table of ?nidrābhaṅga

Deva

MasculineSingularDualPlural
Nominativenidrābhaṅgaḥ nidrābhaṅgau nidrābhaṅgāḥ
Vocativenidrābhaṅga nidrābhaṅgau nidrābhaṅgāḥ
Accusativenidrābhaṅgam nidrābhaṅgau nidrābhaṅgān
Instrumentalnidrābhaṅgeṇa nidrābhaṅgābhyām nidrābhaṅgaiḥ nidrābhaṅgebhiḥ
Dativenidrābhaṅgāya nidrābhaṅgābhyām nidrābhaṅgebhyaḥ
Ablativenidrābhaṅgāt nidrābhaṅgābhyām nidrābhaṅgebhyaḥ
Genitivenidrābhaṅgasya nidrābhaṅgayoḥ nidrābhaṅgāṇām
Locativenidrābhaṅge nidrābhaṅgayoḥ nidrābhaṅgeṣu

Compound nidrābhaṅga -

Adverb -nidrābhaṅgam -nidrābhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria