Declension table of ?nidigdhā

Deva

FeminineSingularDualPlural
Nominativenidigdhā nidigdhe nidigdhāḥ
Vocativenidigdhe nidigdhe nidigdhāḥ
Accusativenidigdhām nidigdhe nidigdhāḥ
Instrumentalnidigdhayā nidigdhābhyām nidigdhābhiḥ
Dativenidigdhāyai nidigdhābhyām nidigdhābhyaḥ
Ablativenidigdhāyāḥ nidigdhābhyām nidigdhābhyaḥ
Genitivenidigdhāyāḥ nidigdhayoḥ nidigdhānām
Locativenidigdhāyām nidigdhayoḥ nidigdhāsu

Adverb -nidigdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria