Declension table of nidigdha

Deva

NeuterSingularDualPlural
Nominativenidigdham nidigdhe nidigdhāni
Vocativenidigdha nidigdhe nidigdhāni
Accusativenidigdham nidigdhe nidigdhāni
Instrumentalnidigdhena nidigdhābhyām nidigdhaiḥ
Dativenidigdhāya nidigdhābhyām nidigdhebhyaḥ
Ablativenidigdhāt nidigdhābhyām nidigdhebhyaḥ
Genitivenidigdhasya nidigdhayoḥ nidigdhānām
Locativenidigdhe nidigdhayoḥ nidigdheṣu

Compound nidigdha -

Adverb -nidigdham -nidigdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria