Declension table of nidigdha

Deva

MasculineSingularDualPlural
Nominativenidigdhaḥ nidigdhau nidigdhāḥ
Vocativenidigdha nidigdhau nidigdhāḥ
Accusativenidigdham nidigdhau nidigdhān
Instrumentalnidigdhena nidigdhābhyām nidigdhaiḥ nidigdhebhiḥ
Dativenidigdhāya nidigdhābhyām nidigdhebhyaḥ
Ablativenidigdhāt nidigdhābhyām nidigdhebhyaḥ
Genitivenidigdhasya nidigdhayoḥ nidigdhānām
Locativenidigdhe nidigdhayoḥ nidigdheṣu

Compound nidigdha -

Adverb -nidigdham -nidigdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria