Declension table of ?nididhyāsu_ā

Deva

FeminineSingularDualPlural
Nominativenididhyāsu_ā nididhyāsu_e nididhyāsu_āḥ
Vocativenididhyāsu_e nididhyāsu_e nididhyāsu_āḥ
Accusativenididhyāsu_ām nididhyāsu_e nididhyāsu_āḥ
Instrumentalnididhyāsu_ayā nididhyāsu_ābhyām nididhyāsu_ābhiḥ
Dativenididhyāsu_āyai nididhyāsu_ābhyām nididhyāsu_ābhyaḥ
Ablativenididhyāsu_āyāḥ nididhyāsu_ābhyām nididhyāsu_ābhyaḥ
Genitivenididhyāsu_āyāḥ nididhyāsu_ayoḥ nididhyāsu_ānām
Locativenididhyāsu_āyām nididhyāsu_ayoḥ nididhyāsu_āsu

Adverb -nididhyāsu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria