Declension table of ?nididhyāsu

Deva

NeuterSingularDualPlural
Nominativenididhyāsu nididhyāsunī nididhyāsūni
Vocativenididhyāsu nididhyāsunī nididhyāsūni
Accusativenididhyāsu nididhyāsunī nididhyāsūni
Instrumentalnididhyāsunā nididhyāsubhyām nididhyāsubhiḥ
Dativenididhyāsune nididhyāsubhyām nididhyāsubhyaḥ
Ablativenididhyāsunaḥ nididhyāsubhyām nididhyāsubhyaḥ
Genitivenididhyāsunaḥ nididhyāsunoḥ nididhyāsūnām
Locativenididhyāsuni nididhyāsunoḥ nididhyāsuṣu

Compound nididhyāsu -

Adverb -nididhyāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria