Declension table of ?nididhyāsitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nididhyāsitavyam | nididhyāsitavye | nididhyāsitavyāni |
Vocative | nididhyāsitavya | nididhyāsitavye | nididhyāsitavyāni |
Accusative | nididhyāsitavyam | nididhyāsitavye | nididhyāsitavyāni |
Instrumental | nididhyāsitavyena | nididhyāsitavyābhyām | nididhyāsitavyaiḥ |
Dative | nididhyāsitavyāya | nididhyāsitavyābhyām | nididhyāsitavyebhyaḥ |
Ablative | nididhyāsitavyāt | nididhyāsitavyābhyām | nididhyāsitavyebhyaḥ |
Genitive | nididhyāsitavyasya | nididhyāsitavyayoḥ | nididhyāsitavyānām |
Locative | nididhyāsitavye | nididhyāsitavyayoḥ | nididhyāsitavyeṣu |