Declension table of ?nidiṣṭa

Deva

NeuterSingularDualPlural
Nominativenidiṣṭam nidiṣṭe nidiṣṭāni
Vocativenidiṣṭa nidiṣṭe nidiṣṭāni
Accusativenidiṣṭam nidiṣṭe nidiṣṭāni
Instrumentalnidiṣṭena nidiṣṭābhyām nidiṣṭaiḥ
Dativenidiṣṭāya nidiṣṭābhyām nidiṣṭebhyaḥ
Ablativenidiṣṭāt nidiṣṭābhyām nidiṣṭebhyaḥ
Genitivenidiṣṭasya nidiṣṭayoḥ nidiṣṭānām
Locativenidiṣṭe nidiṣṭayoḥ nidiṣṭeṣu

Compound nidiṣṭa -

Adverb -nidiṣṭam -nidiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria