Declension table of ?nidhyapti

Deva

FeminineSingularDualPlural
Nominativenidhyaptiḥ nidhyaptī nidhyaptayaḥ
Vocativenidhyapte nidhyaptī nidhyaptayaḥ
Accusativenidhyaptim nidhyaptī nidhyaptīḥ
Instrumentalnidhyaptyā nidhyaptibhyām nidhyaptibhiḥ
Dativenidhyaptyai nidhyaptaye nidhyaptibhyām nidhyaptibhyaḥ
Ablativenidhyaptyāḥ nidhyapteḥ nidhyaptibhyām nidhyaptibhyaḥ
Genitivenidhyaptyāḥ nidhyapteḥ nidhyaptyoḥ nidhyaptīnām
Locativenidhyaptyām nidhyaptau nidhyaptyoḥ nidhyaptiṣu

Compound nidhyapti -

Adverb -nidhyapti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria