Declension table of ?nidhyāta

Deva

NeuterSingularDualPlural
Nominativenidhyātam nidhyāte nidhyātāni
Vocativenidhyāta nidhyāte nidhyātāni
Accusativenidhyātam nidhyāte nidhyātāni
Instrumentalnidhyātena nidhyātābhyām nidhyātaiḥ
Dativenidhyātāya nidhyātābhyām nidhyātebhyaḥ
Ablativenidhyātāt nidhyātābhyām nidhyātebhyaḥ
Genitivenidhyātasya nidhyātayoḥ nidhyātānām
Locativenidhyāte nidhyātayoḥ nidhyāteṣu

Compound nidhyāta -

Adverb -nidhyātam -nidhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria