Declension table of ?nidhyāta

Deva

MasculineSingularDualPlural
Nominativenidhyātaḥ nidhyātau nidhyātāḥ
Vocativenidhyāta nidhyātau nidhyātāḥ
Accusativenidhyātam nidhyātau nidhyātān
Instrumentalnidhyātena nidhyātābhyām nidhyātaiḥ nidhyātebhiḥ
Dativenidhyātāya nidhyātābhyām nidhyātebhyaḥ
Ablativenidhyātāt nidhyātābhyām nidhyātebhyaḥ
Genitivenidhyātasya nidhyātayoḥ nidhyātānām
Locativenidhyāte nidhyātayoḥ nidhyāteṣu

Compound nidhyāta -

Adverb -nidhyātam -nidhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria