Declension table of ?nidhyāna

Deva

NeuterSingularDualPlural
Nominativenidhyānam nidhyāne nidhyānāni
Vocativenidhyāna nidhyāne nidhyānāni
Accusativenidhyānam nidhyāne nidhyānāni
Instrumentalnidhyānena nidhyānābhyām nidhyānaiḥ
Dativenidhyānāya nidhyānābhyām nidhyānebhyaḥ
Ablativenidhyānāt nidhyānābhyām nidhyānebhyaḥ
Genitivenidhyānasya nidhyānayoḥ nidhyānānām
Locativenidhyāne nidhyānayoḥ nidhyāneṣu

Compound nidhyāna -

Adverb -nidhyānam -nidhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria