Declension table of ?nidhvāna

Deva

MasculineSingularDualPlural
Nominativenidhvānaḥ nidhvānau nidhvānāḥ
Vocativenidhvāna nidhvānau nidhvānāḥ
Accusativenidhvānam nidhvānau nidhvānān
Instrumentalnidhvānena nidhvānābhyām nidhvānaiḥ nidhvānebhiḥ
Dativenidhvānāya nidhvānābhyām nidhvānebhyaḥ
Ablativenidhvānāt nidhvānābhyām nidhvānebhyaḥ
Genitivenidhvānasya nidhvānayoḥ nidhvānānām
Locativenidhvāne nidhvānayoḥ nidhvāneṣu

Compound nidhvāna -

Adverb -nidhvānam -nidhvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria