Declension table of ?nidhivāsa

Deva

MasculineSingularDualPlural
Nominativenidhivāsaḥ nidhivāsau nidhivāsāḥ
Vocativenidhivāsa nidhivāsau nidhivāsāḥ
Accusativenidhivāsam nidhivāsau nidhivāsān
Instrumentalnidhivāsena nidhivāsābhyām nidhivāsaiḥ nidhivāsebhiḥ
Dativenidhivāsāya nidhivāsābhyām nidhivāsebhyaḥ
Ablativenidhivāsāt nidhivāsābhyām nidhivāsebhyaḥ
Genitivenidhivāsasya nidhivāsayoḥ nidhivāsānām
Locativenidhivāse nidhivāsayoḥ nidhivāseṣu

Compound nidhivāsa -

Adverb -nidhivāsam -nidhivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria