Declension table of ?nidhivāda

Deva

MasculineSingularDualPlural
Nominativenidhivādaḥ nidhivādau nidhivādāḥ
Vocativenidhivāda nidhivādau nidhivādāḥ
Accusativenidhivādam nidhivādau nidhivādān
Instrumentalnidhivādena nidhivādābhyām nidhivādaiḥ nidhivādebhiḥ
Dativenidhivādāya nidhivādābhyām nidhivādebhyaḥ
Ablativenidhivādāt nidhivādābhyām nidhivādebhyaḥ
Genitivenidhivādasya nidhivādayoḥ nidhivādānām
Locativenidhivāde nidhivādayoḥ nidhivādeṣu

Compound nidhivāda -

Adverb -nidhivādam -nidhivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria