Declension table of ?nidhipati

Deva

MasculineSingularDualPlural
Nominativenidhipatiḥ nidhipatī nidhipatayaḥ
Vocativenidhipate nidhipatī nidhipatayaḥ
Accusativenidhipatim nidhipatī nidhipatīn
Instrumentalnidhipatinā nidhipatibhyām nidhipatibhiḥ
Dativenidhipataye nidhipatibhyām nidhipatibhyaḥ
Ablativenidhipateḥ nidhipatibhyām nidhipatibhyaḥ
Genitivenidhipateḥ nidhipatyoḥ nidhipatīnām
Locativenidhipatau nidhipatyoḥ nidhipatiṣu

Compound nidhipati -

Adverb -nidhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria