Declension table of ?nidhipālita

Deva

MasculineSingularDualPlural
Nominativenidhipālitaḥ nidhipālitau nidhipālitāḥ
Vocativenidhipālita nidhipālitau nidhipālitāḥ
Accusativenidhipālitam nidhipālitau nidhipālitān
Instrumentalnidhipālitena nidhipālitābhyām nidhipālitaiḥ nidhipālitebhiḥ
Dativenidhipālitāya nidhipālitābhyām nidhipālitebhyaḥ
Ablativenidhipālitāt nidhipālitābhyām nidhipālitebhyaḥ
Genitivenidhipālitasya nidhipālitayoḥ nidhipālitānām
Locativenidhipālite nidhipālitayoḥ nidhipāliteṣu

Compound nidhipālita -

Adverb -nidhipālitam -nidhipālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria