Declension table of ?nidhimaya

Deva

NeuterSingularDualPlural
Nominativenidhimayam nidhimaye nidhimayāni
Vocativenidhimaya nidhimaye nidhimayāni
Accusativenidhimayam nidhimaye nidhimayāni
Instrumentalnidhimayena nidhimayābhyām nidhimayaiḥ
Dativenidhimayāya nidhimayābhyām nidhimayebhyaḥ
Ablativenidhimayāt nidhimayābhyām nidhimayebhyaḥ
Genitivenidhimayasya nidhimayayoḥ nidhimayānām
Locativenidhimaye nidhimayayoḥ nidhimayeṣu

Compound nidhimaya -

Adverb -nidhimayam -nidhimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria