Declension table of ?nidhimatā

Deva

FeminineSingularDualPlural
Nominativenidhimatā nidhimate nidhimatāḥ
Vocativenidhimate nidhimate nidhimatāḥ
Accusativenidhimatām nidhimate nidhimatāḥ
Instrumentalnidhimatayā nidhimatābhyām nidhimatābhiḥ
Dativenidhimatāyai nidhimatābhyām nidhimatābhyaḥ
Ablativenidhimatāyāḥ nidhimatābhyām nidhimatābhyaḥ
Genitivenidhimatāyāḥ nidhimatayoḥ nidhimatānām
Locativenidhimatāyām nidhimatayoḥ nidhimatāsu

Adverb -nidhimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria