Declension table of ?nidhimat

Deva

NeuterSingularDualPlural
Nominativenidhimat nidhimantī nidhimatī nidhimanti
Vocativenidhimat nidhimantī nidhimatī nidhimanti
Accusativenidhimat nidhimantī nidhimatī nidhimanti
Instrumentalnidhimatā nidhimadbhyām nidhimadbhiḥ
Dativenidhimate nidhimadbhyām nidhimadbhyaḥ
Ablativenidhimataḥ nidhimadbhyām nidhimadbhyaḥ
Genitivenidhimataḥ nidhimatoḥ nidhimatām
Locativenidhimati nidhimatoḥ nidhimatsu

Adverb -nidhimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria