Declension table of ?nidhīśatva

Deva

NeuterSingularDualPlural
Nominativenidhīśatvam nidhīśatve nidhīśatvāni
Vocativenidhīśatva nidhīśatve nidhīśatvāni
Accusativenidhīśatvam nidhīśatve nidhīśatvāni
Instrumentalnidhīśatvena nidhīśatvābhyām nidhīśatvaiḥ
Dativenidhīśatvāya nidhīśatvābhyām nidhīśatvebhyaḥ
Ablativenidhīśatvāt nidhīśatvābhyām nidhīśatvebhyaḥ
Genitivenidhīśatvasya nidhīśatvayoḥ nidhīśatvānām
Locativenidhīśatve nidhīśatvayoḥ nidhīśatveṣu

Compound nidhīśatva -

Adverb -nidhīśatvam -nidhīśatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria