Declension table of ?nidhiguhyakādhipa

Deva

MasculineSingularDualPlural
Nominativenidhiguhyakādhipaḥ nidhiguhyakādhipau nidhiguhyakādhipāḥ
Vocativenidhiguhyakādhipa nidhiguhyakādhipau nidhiguhyakādhipāḥ
Accusativenidhiguhyakādhipam nidhiguhyakādhipau nidhiguhyakādhipān
Instrumentalnidhiguhyakādhipena nidhiguhyakādhipābhyām nidhiguhyakādhipaiḥ nidhiguhyakādhipebhiḥ
Dativenidhiguhyakādhipāya nidhiguhyakādhipābhyām nidhiguhyakādhipebhyaḥ
Ablativenidhiguhyakādhipāt nidhiguhyakādhipābhyām nidhiguhyakādhipebhyaḥ
Genitivenidhiguhyakādhipasya nidhiguhyakādhipayoḥ nidhiguhyakādhipānām
Locativenidhiguhyakādhipe nidhiguhyakādhipayoḥ nidhiguhyakādhipeṣu

Compound nidhiguhyakādhipa -

Adverb -nidhiguhyakādhipam -nidhiguhyakādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria